अथर्ववेद - काण्ड 4/ सूक्त 21/ मन्त्र 5
गावो॒ भगो॒ गाव॒ इन्द्रो॑ म इछा॒द्गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः। इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामि॑ हृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥
स्वर सहित पद पाठगाव॑: । भग॑: । गाव॑: । इन्द्र॑: । मे॒ । इ॒च्छा॒त् । गाव॑: । सोम॑स्य । प्र॒थ॒मस्य॑ । भ॒क्ष: । इ॒मा: । या: । गाव॑: । स: । ज॒ना॒स॒: । इन्द्र॑: । इ॒च्छामि॑ । हृ॒दा । मन॑सा । चि॒त् । इन्द्र॑म् ॥२१.५॥
स्वर रहित मन्त्र
गावो भगो गाव इन्द्रो म इछाद्गावः सोमस्य प्रथमस्य भक्षः। इमा या गावः स जनास इन्द्र इच्छामि हृदा मनसा चिदिन्द्रम् ॥
स्वर रहित पद पाठगाव: । भग: । गाव: । इन्द्र: । मे । इच्छात् । गाव: । सोमस्य । प्रथमस्य । भक्ष: । इमा: । या: । गाव: । स: । जनास: । इन्द्र: । इच्छामि । हृदा । मनसा । चित् । इन्द्रम् ॥२१.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 21; मन्त्र » 5
भाषार्थ -
(गावः) गौएँ (भगः) ऐश्वर्यरूप हैं, (इन्द्रः) ऐश्वर्यसम्पन्न राजा (मे) मेरे लिए (गाव: इच्छात्) गौएँ चाहे, (गांव:) गौएँ अर्थात् उनका दूध (प्रथमस्य) प्रथमावस्थावाले (सोमस्य) सौम्यस्वभाववाले बच्चे का (भक्षः) भक्षणीय है। (इमाः याः गावः) ये जो गौएँ हैं मानो (सः इन्द्रः) वे ऐश्वर्य-सम्पन्न राजा के ही रूप हैं, अत: (हृदा) हृदय द्वारा, (मनसा) और मन द्वारा, (चित्) भी (इन्द्रम्) ऐश्वर्यसम्पन्न राजा को (इच्छामि) मैं चाहता हूँ।
टिप्पणी -
[गाव: भक्षः= गाव: अर्थात् गोदुग्ध, यथा "अथाप्यस्यां ताद्धितेन कृत्स्नवत् निगमा भवन्ति, "गोभिः श्रीणीत मत्सरम्" (ऋ० ९।४६।४) इति “पयसः" (निरुक्त २।२।५)। गाव: भक्ष: सोमस्य= अथवा "अभिषुतो हि सोमः गव्येन पयसा दध्ना च श्रीयते" (सायण)। गावः इन्द्रः= उपजीव्योपजीवकभावेन इन्द्रात्मना गवां स्तुतिः (सायण)।]