अथर्ववेद - काण्ड 4/ सूक्त 21/ मन्त्र 1
आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे। प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥
स्वर सहित पद पाठआ । गाव॑: । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ । प्र॒जाऽव॑ती: । पु॒रु॒ऽरूषा॑: । इ॒ह । स्यु॒: । इन्द्रा॑य । पू॒र्वी: । उ॒षस॑: । दुहा॑ना: ॥२१.१॥
स्वर रहित मन्त्र
आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे। प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥
स्वर रहित पद पाठआ । गाव: । अग्मन् । उत । भद्रम् । अक्रन् । सीदन्तु । गोऽस्थे । रणयन्तु । अस्मे इति । प्रजाऽवती: । पुरुऽरूषा: । इह । स्यु: । इन्द्राय । पूर्वी: । उषस: । दुहाना: ॥२१.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 21; मन्त्र » 1
भाषार्थ -
(गाव:) गौएँ (आ अग्मन्) आ गई है, (उत) तथा (भद्रम्) कल्याण और सुख (अक्रन्) इन्होंने किया है, (गोेष्ठे) गोशाला में (सीदन्तु) वे स्थित हो, (अस्मे) हमें वे (रणयन्तु) प्रसन्न करें। (इह) इस गोशाला में, (प्रजावती:) प्रजावाली तथा (पुरुरूपाः) नाना रूपों अर्थात् श्वेत, कृष्ण, लाल, चितकबरी आदि रूपों वाली (स्युः) हों, और (इन्द्राय) इन्द्र के लिए (पूर्वी: उषसः) उषाकाल के प्रारम्भ होते (दुहानाः) दोही जाएँ।
टिप्पणी -
[इन्द्राय= परमैश्वर्यवान् राजा के लिए। ये गोशालाएँ राजकीय हैं। राज्यधन द्वारा और राज्यप्रबन्ध द्वारा चलाई जा रही हैं। इन्द्राय= "इन्द्रश्च सम्राट (यजु० ८।३७) राजा"]