Loading...
अथर्ववेद > काण्ड 4 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 21/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - गोसमूहः छन्दः - त्रिष्टुप् सूक्तम् - गोसमूह सूक्त

    प्र॒जाव॑तीः सू॒यव॑से रु॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः। मा व॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु ॥

    स्वर सहित पद पाठ

    प्र॒जाऽव॑ती: । सु॒ऽयव॑से । रु॒शन्ती॑: । शु॒ध्दा: । अ॒प: । सु॒ऽप्र॒पा॒ने । पिब॑न्ती: । मा । व॒: । स्ते॒न: । ई॒श॒त॒ । मा । अ॒घऽशं॑स: । परि॑ । व॒: । रु॒द्रस्य॑ । हे॒ति: । वृ॒ण॒क्तु॒ ॥२१.७॥


    स्वर रहित मन्त्र

    प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः। मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥

    स्वर रहित पद पाठ

    प्रजाऽवती: । सुऽयवसे । रुशन्ती: । शुध्दा: । अप: । सुऽप्रपाने । पिबन्ती: । मा । व: । स्तेन: । ईशत । मा । अघऽशंस: । परि । व: । रुद्रस्य । हेति: । वृणक्तु ॥२१.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 21; मन्त्र » 7

    भाषार्थ -
    (प्रजावतिः) बछड़े-बछड़ियोंवाली, (सूयवसे) उत्तम घासवाले प्रदेश में (रुशन्ती:) चमकती या शोभावाली, (सु प्रपाणे) उत्तम पेयस्थलों में (शुद्धाः अपः) शुद्ध जल को (पिबन्ती:) पीती हुई (वः) तुम्हें (स्तेनः) चोर (मा ईशत) चुराने में अधिकारयुक्त न हो, (मा अघशंसः) न हत्यारा तुम्हारा अधीश्वर बने, (रुद्रस्य) रौद्रकर्मवाले मनुष्य का (हेतिः) अस्त्र (व:) तुम्हारा (परि वृणक्तु) परिवर्जन करे, तुम पर न गिरे।

    इस भाष्य को एडिट करें
    Top