अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 3
ये प॒श्चाज्जुह्व॑ति जातवेदः प्र॒तीच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। वरु॑णमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
स्वर सहित पद पाठये । प॒श्चात् । जुह्व॑ति । जा॒त॒ऽवे॒द॒: । प्र॒तीच्या॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । वरु॑णम् । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.३॥
स्वर रहित मन्त्र
ये पश्चाज्जुह्वति जातवेदः प्रतीच्या दिशोऽभिदासन्त्यस्मान्। वरुणमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥
स्वर रहित पद पाठये । पश्चात् । जुह्वति । जातऽवेद: । प्रतीच्या: । दिश: । अभिऽदासन्ति । अस्मान् । वरुणम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 3
भाषार्थ -
हे प्रतिपदार्थ में विद्यमान तथा प्रज्ञावाले परमेश्वर! जो रोगकीटाणु पश्चिम दिशा से हमें खाते हैं, और पश्चिम दिशा से हमें साक्षात् उपक्षीण करते हैं, शक्तिहीन करते हैं, वे वरुण को पास होकर, पराङ्मुख हुए व्यथा को प्राप्त हों। इन रोगकीटाणुओं को प्रतिमुख अर्थात् प्रतीपमुख करके, प्रतिसारक साधन द्वारा मैं मार देता हूँ।
टिप्पणी -
[प्रतिसारक साधन हैं' वरुण' अर्थात् जलाधिपति। यथा "वरुणोऽपामधिपतिः" (अथर्व० ५।२४।४) वर्षा द्वारा अति गर्मी का अभाव हो जाने पर, ग्रीष्म ऋतु में प्रादुर्भूत रोगकीटाणुओं का विनाश हो जाता है। वरुण का सम्बन्ध पश्चिम दिशा के साथ दर्शाया है। कारण यह कि प्रथम-वर्षा पश्चिमी समुद्र के वाष्पीभूत जल द्वारा होती है, कालान्तर में वर्षा दक्षिणस्थ समुद्र के वाष्पीभूत जल द्वारा होती है।]