Loading...
अथर्ववेद > काण्ड 4 > सूक्त 40

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 1
    सूक्त - शुक्रः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    ये पु॒रस्ता॒ज्जुह्व॑ति जातवेदः॒ प्राच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। अ॒ग्निमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥

    स्वर सहित पद पाठ

    ये । पु॒रस्ता॑त् । जुह्व॑ति । जात॒ऽवे॒द॒: । प्राच्या॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । अ॒ग्निम् । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.१॥


    स्वर रहित मन्त्र

    ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान्। अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥

    स्वर रहित पद पाठ

    ये । पुरस्तात् । जुह्वति । जातऽवेद: । प्राच्या: । दिश: । अभिऽदासन्ति । अस्मान् । अग्निम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 1

    भाषार्थ -
    (जातवेदः) प्रत्येक उत्पन्न पदार्थ में विद्यमान हे यज्ञिय अग्नि! (ये) जो [रोगकीटाणु, germs] (पुरस्तात्) पूर्व से (जुह्वति) हमें खाते हैं, (प्राच्या: दिश:) पूर्व की दिशा से (अस्मान्) हमें (अभि दासन्ति) साक्षात् उपक्षीण करते हैं, हमें शक्तिहीन करते हैं (ते) वे (अग्निम्) यज्ञियाग्नि को (ऋत्वा) प्राप्त होकर (पराञ्च:) पराङ्मुख हुए (व्यथन्ताम्) व्यथा को प्राप्त हों, (एनान्) इन रोग कीटाणुओं को (प्रत्यक्) प्रतिमुख अर्थात् प्रतीपमुख करके, (प्रतिसरेण) प्रतिसारक साधनों द्वारा (हन्मि) मैं मार देता हूँ।

    इस भाष्य को एडिट करें
    Top