Loading...
अथर्ववेद > काण्ड 5 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 1
    सूक्त - अथर्वा देवता - ब्रह्म छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मविद्या सूक्त

    ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः। स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥

    स्वर सहित पद पाठ

    ब्रह्म॑ । ज॒ज्ञा॒नम् । प्र॒थ॒मम् । पु॒रस्ता॑त् । वि । सी॒म॒त: । सु॒ऽरुच॑: । वे॒न: । आ॒व॒: । स: । बु॒ध्न्या᳡: । उ॒प॒ऽमा:। अ॒स्य॒ । वि॒ऽस्था: । स॒त: । च॒ । योनि॑म् । अस॑त: । च॒ । व‍ि । व॒: ॥६.१॥


    स्वर रहित मन्त्र

    ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः। स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥

    स्वर रहित पद पाठ

    ब्रह्म । जज्ञानम् । प्रथमम् । पुरस्तात् । वि । सीमत: । सुऽरुच: । वेन: । आव: । स: । बुध्न्या: । उपऽमा:। अस्य । विऽस्था: । सत: । च । योनिम् । असत: । च । व‍ि । व: ॥६.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 1

    भाषार्थ -
    (पुरस्तात् ) पुराकाल अर्थात् सृष्ट्यारम्भकाल में (प्रथमम्) सर्वप्रथम (ब्रह्म) ब्रह्म (जज्ञानम् ) ज्ञानवाला हुआ। (वेनः) ज्ञानवान्-ब्रह्म ने (सीमतः) सीमाप्रदेश अर्थात् द्युलोक में (सुरुचः) उत्तमरूप में रोचमान नक्षत्र-ताराओं को (वि आवः) विवृत किया, प्रकट किया, (सः) उस वेन [ब्रह्म] ने (सतः च) स्थूल जगत् की (च) और (असतः) सूक्ष्मजगत् की (योनिम् ) योनि रूप प्रकृति को ( विवः) विवृत किया, उत्पत्तिसमर्थ कर दिया। (बुध्न्याः) मूलरूप द्युलोक में वर्तमान (विष्ठाः) विविश्वस्थानों में स्थित नक्षत्र-तारे (अस्य) इस वेन-ब्रह्म के ( उपमा ) उपमारूप हैं ।

    इस भाष्य को एडिट करें
    Top