अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 1
सूक्त - अथर्वा
देवता - ब्रह्म
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मविद्या सूक्त
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः। स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥
स्वर सहित पद पाठब्रह्म॑ । ज॒ज्ञा॒नम् । प्र॒थ॒मम् । पु॒रस्ता॑त् । वि । सी॒म॒त: । सु॒ऽरुच॑: । वे॒न: । आ॒व॒: । स: । बु॒ध्न्या᳡: । उ॒प॒ऽमा:। अ॒स्य॒ । वि॒ऽस्था: । स॒त: । च॒ । योनि॑म् । अस॑त: । च॒ । वि । व॒: ॥६.१॥
स्वर रहित मन्त्र
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः। स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥
स्वर रहित पद पाठब्रह्म । जज्ञानम् । प्रथमम् । पुरस्तात् । वि । सीमत: । सुऽरुच: । वेन: । आव: । स: । बुध्न्या: । उपऽमा:। अस्य । विऽस्था: । सत: । च । योनिम् । असत: । च । वि । व: ॥६.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 1
भाषार्थ -
(पुरस्तात् ) पुराकाल अर्थात् सृष्ट्यारम्भकाल में (प्रथमम्) सर्वप्रथम (ब्रह्म) ब्रह्म (जज्ञानम् ) ज्ञानवाला हुआ। (वेनः) ज्ञानवान्-ब्रह्म ने (सीमतः) सीमाप्रदेश अर्थात् द्युलोक में (सुरुचः) उत्तमरूप में रोचमान नक्षत्र-ताराओं को (वि आवः) विवृत किया, प्रकट किया, (सः) उस वेन [ब्रह्म] ने (सतः च) स्थूल जगत् की (च) और (असतः) सूक्ष्मजगत् की (योनिम् ) योनि रूप प्रकृति को ( विवः) विवृत किया, उत्पत्तिसमर्थ कर दिया। (बुध्न्याः) मूलरूप द्युलोक में वर्तमान (विष्ठाः) विविश्वस्थानों में स्थित नक्षत्र-तारे (अस्य) इस वेन-ब्रह्म के ( उपमा ) उपमारूप हैं ।
टिप्पणी -
[जज्ञानम्= ज्ञा अवबोधने, ज्ञाता (दयानन्द, यजु:० १३।३)। ब्रह्म के इस ज्ञान को “ईक्षण" द्वारा कहा है (ऐत० उप० खं० ३)। ईक्षण का अभिप्राय है निरीक्षण करना, आलोचीत करना, कि मैं सृष्टि रचूं। वेनः=वेणृ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु (भ्वादिः)। उपमाः=जैसे नक्षत्र-तारे प्रकाशमान हैं वैसे वेन-ब्रह्म भी प्रकाशमान है । यथा "नक्षत्राणि रूपम्" (यजुः० ३१।२२), अर्थात् नक्षत्र पुरुष-ब्रह्म के रूपभूत हैं । वेणृ= नान्तोऽप्ययम् (सिद्धान्तकौमुदी)।]