Loading...
अथर्ववेद > काण्ड 5 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 3
    सूक्त - अथर्वा देवता - रुद्रगणः छन्दः - जगती सूक्तम् - ब्रह्मविद्या सूक्त

    स॒हस्र॑धार ए॒व ते॒ सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑। तस्य॒ स्पशो॒ न नि॑ मिषन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ॥

    स्वर सहित पद पाठ

    स॒हस्र॑ऽधारे । ए॒व । ते । सम् । अ॒स्व॒र॒न् । दि॒व: । नाके॑ । मधु॑ऽजिह्वा: । अ॒स॒श्चत॑: । तस्य॑ । स्पश॑: । न । न‍ि । मि॒ष॒न्ति॒ । भूर्ण॑य: । प॒देऽप॑दे । पा॒शिन॑: । स॒न्ति॒ । सेत॑वे ॥६.३॥


    स्वर रहित मन्त्र

    सहस्रधार एव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः। तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥

    स्वर रहित पद पाठ

    सहस्रऽधारे । एव । ते । सम् । अस्वरन् । दिव: । नाके । मधुऽजिह्वा: । असश्चत: । तस्य । स्पश: । न । न‍ि । मिषन्ति । भूर्णय: । पदेऽपदे । पाशिन: । सन्ति । सेतवे ॥६.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 3

    भाषार्थ -
    (सहस्रधारे) हजारों का धारण करनेवाले, (दिवः) द्योतमान ब्रह्म के (नाके) सांसारिक सुख-दुःखरहित आनन्दस्वरूप में (एव) ही रहनेवाले, (मधुजिह्वाः) मधुरभाषी, (असश्चतः१) असक्त, आसक्तिरहित, अथवा [रागद्वेष से] विमुक्त (ते) वे [अनाप्ताः मन्त्र २], (समस्वरन ) मिलकर बोले कि (तस्य) उस ब्रह्म के ( भूर्णयः ) क्षिप्रगामी (स्पश: ) गुप्तचर ( न निमिषन्ति) निमेष तक नहीं करते, और (पदे पदे) पग-पग पर, (पाशिन: ) फन्दोंवाले होकर (सेतवे, सन्ति) बांधने के लिए विद्यमान हैं ।

    इस भाष्य को एडिट करें
    Top