Loading...
अथर्ववेद > काण्ड 5 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 10
    सूक्त - अथर्वा देवता - अग्निः छन्दः - स्वराट्पङ्क्तिः सूक्तम् - ब्रह्मविद्या सूक्त

    यो॒स्मांश्चक्षु॑षा॒ मन॑सा॒ चित्त्याकू॑त्या च॒ यो अ॑घा॒युर॑भि॒दासा॑त्। त्वं तान॑ग्ने मे॒न्यामे॒नीन्कृ॑णु॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    य: । अ॒स्मान् । चक्षु॑षा । मन॑सा । चित्त्या॑ । आऽकू॑त्या । च॒ । य: । अ॒घ॒ऽयु: । अ॒भि॒ऽदासा॑त् । त्वम् । तान् । अ॒ग्ने॒ । मे॒न्या । अ॒मे॒नीन् । कृ॒णु॒ । स्वाहा॑ ॥६.१०॥


    स्वर रहित मन्त्र

    योस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्। त्वं तानग्ने मेन्यामेनीन्कृणु स्वाहा ॥

    स्वर रहित पद पाठ

    य: । अस्मान् । चक्षुषा । मनसा । चित्त्या । आऽकूत्या । च । य: । अघऽयु: । अभिऽदासात् । त्वम् । तान् । अग्ने । मेन्या । अमेनीन् । कृणु । स्वाहा ॥६.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 10

    भाषार्थ -
    (यः) जो (अघायुः) हमारे लिए हृत्यारूग पाप- कर्म थाहता हुआ (अस्मान्) हमें (चक्षुषा ) क्रुद्ध दृष्टि द्वारा, (मनसा) मननपूर्वक रचे षड्यन्त्र द्वारा, (चित्पा) सम्यक् ज्ञानपूर्वक, (च ) और (आकृत्या) संकल्पपुर्वक, (यः) तथा जो अघायु हमें (अभिदासात्) उपक्षीण करता है, ( तान् ) उन्हें (अग्ने) अग्निनामक हे ब्रह्म ! (त्वम् ) तू (मेन्या) निज मेनि-स्वरूप द्वारा (अमेनीन् ) मेनिरहित ( कृण) कर एतदर्थ (स्वाहा) हमें अपने-आपको तेरे प्रति आहुत करते हैं, समर्पित करते हैं। "अग्निः=ब्रह्म (यजु:० ३२।१ )"

    इस भाष्य को एडिट करें
    Top