अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 2
अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे। वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ॥
स्वर सहित पद पाठअना॑प्ता: । ये । व॒: । प्र॒थ॒मा: । यानि॑ । कर्मा॑णि। च॒क्रि॒रे । वी॒रान् । न॒: । अत्र॑ । मा । द॒भ॒न् । तत् । व॒: । ए॒तत् । पु॒र: । द॒धे॒ ॥६.२॥
स्वर रहित मन्त्र
अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे। वीरान्नो अत्र मा दभन्तद्व एतत्पुरो दधे ॥
स्वर रहित पद पाठअनाप्ता: । ये । व: । प्रथमा: । यानि । कर्माणि। चक्रिरे । वीरान् । न: । अत्र । मा । दभन् । तत् । व: । एतत् । पुर: । दधे ॥६.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 2
भाषार्थ -
(व:) तुम्हारे, (अनाप्ताः) जिनसे बढ़कर कोई आप्त नहीं, (ये प्रथमाः) जोकि प्रथमकोटि के पुरुष हैं, (यानि कर्माणि) वे जिन कर्मों को (चक्रिरे) करते रहे हैं, (तत् ) उस कर्मसमूह को ( एतत् ) इस प्रयोजन को लक्ष्य कर (वः) तुम्हारे (पुरः) सामने (दधे) मैं रखता हूँ, ताकि ( अत्र) इस जीवन में (न:) हमारे (वीरान्) वीरपुत्रों को [ अन्य प्रकार के अर्थात् दुष्कर्म ] (मा) न (दभन्) हिसित करें ।
टिप्पणी -
[ये अनाप्त हैं वेदाविर्भाव करनेवाले अग्नि, वायु, आदित्य, अङ्गिरा।]