Loading...
अथर्ववेद > काण्ड 5 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 7/ मन्त्र 3
    सूक्त - अथर्वा देवता - अरातिसमूहः छन्दः - अनुष्टुप् सूक्तम् - अरातिनाशन सूक्त

    प्र णो॑ व॒निर्दे॒वकृ॑ता॒ दिवा॒ नक्तं॑ च कल्पताम्। अरा॑तिमनु॒प्रेमो॑ व॒यं नमो॑ अ॒स्त्वरा॑तये ॥

    स्वर सहित पद पाठ

    प्र । न॒: । व॒नि: । दे॒वऽकृ॑ता । दिवा॑ । नक्त॑म् । च॒ । क॒ल्प॒ता॒म् । अरा॑तिम् । अ॒नु॒ऽप्रेम॑: । व॒यम् । नम॑: । अ॒स्तु॒ । अरा॑तये ॥७.३॥


    स्वर रहित मन्त्र

    प्र णो वनिर्देवकृता दिवा नक्तं च कल्पताम्। अरातिमनुप्रेमो वयं नमो अस्त्वरातये ॥

    स्वर रहित पद पाठ

    प्र । न: । वनि: । देवऽकृता । दिवा । नक्तम् । च । कल्पताम् । अरातिम् । अनुऽप्रेम: । वयम् । नम: । अस्तु । अरातये ॥७.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 7; मन्त्र » 3

    भाषार्थ -
    (नः वनिः) हमारा संविभाग (देवकृता) राष्ट्र के दानी राजा द्वारा किया गया है, यह संविभाग (दिवा नक्तं च) दिन और रात में (प्रकल्पताम् ) सामर्थ्यवाला हो। (वयम् ) हम ( अरातिम् ) अदान भावना का (अनु प्र इमः) निरन्तर पीछा करते हैं । (अरातये ) अदानभावना के लिए (नमः) प्रहार (अस्तु) हो ।

    इस भाष्य को एडिट करें
    Top