अथर्ववेद - काण्ड 5/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा
देवता - अरातिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - अरातिनाशन सूक्त
प्र णो॑ व॒निर्दे॒वकृ॑ता॒ दिवा॒ नक्तं॑ च कल्पताम्। अरा॑तिमनु॒प्रेमो॑ व॒यं नमो॑ अ॒स्त्वरा॑तये ॥
स्वर सहित पद पाठप्र । न॒: । व॒नि: । दे॒वऽकृ॑ता । दिवा॑ । नक्त॑म् । च॒ । क॒ल्प॒ता॒म् । अरा॑तिम् । अ॒नु॒ऽप्रेम॑: । व॒यम् । नम॑: । अ॒स्तु॒ । अरा॑तये ॥७.३॥
स्वर रहित मन्त्र
प्र णो वनिर्देवकृता दिवा नक्तं च कल्पताम्। अरातिमनुप्रेमो वयं नमो अस्त्वरातये ॥
स्वर रहित पद पाठप्र । न: । वनि: । देवऽकृता । दिवा । नक्तम् । च । कल्पताम् । अरातिम् । अनुऽप्रेम: । वयम् । नम: । अस्तु । अरातये ॥७.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 7; मन्त्र » 3
भाषार्थ -
(नः वनिः) हमारा संविभाग (देवकृता) राष्ट्र के दानी राजा द्वारा किया गया है, यह संविभाग (दिवा नक्तं च) दिन और रात में (प्रकल्पताम् ) सामर्थ्यवाला हो। (वयम् ) हम ( अरातिम् ) अदान भावना का (अनु प्र इमः) निरन्तर पीछा करते हैं । (अरातये ) अदानभावना के लिए (नमः) प्रहार (अस्तु) हो ।
टिप्पणी -
[अनुप्रेमः=हम पीछा करते हैं, उसका पीछा कर उसे भगा देते हैं, राष्ट्र से निकाल देते हैं। कल्पताम् =कृपू सामर्थ्ये (भ्वादिः)। देवकृता= देवो दानाद्वा (निरुक्त ७।४।१५)।]