अथर्ववेद - काण्ड 5/ सूक्त 7/ मन्त्र 6
सूक्त - अथर्वा
देवता - अरातिसमूहः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - अरातिनाशन सूक्त
मा व॒निं मा वाचं॑ नो॒ वीर्त्सी॑रु॒भावि॑न्द्रा॒ग्नी आ भ॑रतां नो॒ वसू॑नि। सर्वे॑ नो अ॒द्य दित्स॒न्तोऽरा॑तिं॒ प्रति॑ हर्यत ॥
स्वर सहित पद पाठमा । व॒निम् । मा । वाच॑म् । न॒: । वि । ई॒र्त्सी॒: । उ॒भौ । इ॒न्द्रा॒ग्नी इति॑ । आ । भ॒र॒ता॒म् । न॒: । वसू॑नि । सर्वे॑ । न॒: । अ॒द्य। दित्स॑न्त: । अरा॑तिम् । प्रति॑ । ह॒र्य॒त॒ ॥७.६॥
स्वर रहित मन्त्र
मा वनिं मा वाचं नो वीर्त्सीरुभाविन्द्राग्नी आ भरतां नो वसूनि। सर्वे नो अद्य दित्सन्तोऽरातिं प्रति हर्यत ॥
स्वर रहित पद पाठमा । वनिम् । मा । वाचम् । न: । वि । ईर्त्सी: । उभौ । इन्द्राग्नी इति । आ । भरताम् । न: । वसूनि । सर्वे । न: । अद्य। दित्सन्त: । अरातिम् । प्रति । हर्यत ॥७.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 7; मन्त्र » 6
भाषार्थ -
(मा) न (नः) हमारी (वनिम्) याचना को, (मा) न ( वाचम्) याचना सम्बन्धी वाणी को [हे दाता !] (वीर्त्सी:) बीरता अर्थात् हठात् तु उपक्षीण कर, असफल कर, (इन्द्राग्नी) सम्राट् और अग्रणी-प्रधानमन्त्री (उभो) दोनों (न:) हमें (वसूनि) धन (आ भरताम् =आहरताम् ) प्राप्त कराएँ । (अद्य) आज ( न: ) हमारे (सर्वे) सब (दित्सन्तः) दान देने की इच्छावाले तुम (अरातिम् ) अदानभावना को (प्रति हर्यत) प्रगत करो, दूर करो।
टिप्पणी -
[अभिप्राय यह कि दाता हमारी याचना तथा तत्सम्बन्धी वाणी को असफल न करे, अपितु सम्राट् और प्रधानमन्त्री भी हम याचकों को धन प्रदान करें। प्रति हर्येत= प्रति+हर्य गतौ (भ्वादि:), विरोध में दूर करना । वनिम् =वनु वाचने (तनादिः)। इन्द्रः =सम्राट्, "इन्द्रश्च सम्राड वरुणश्च राजा" (यजु:० ८।३७)।]