अथर्ववेद - काण्ड 5/ सूक्त 7/ मन्त्र 4
सूक्त - अथर्वा
देवता - सरस्वती
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - अरातिनाशन सूक्त
सर॑स्वती॒मनु॑मतिं॒ भगं॒ यन्तो॑ हवामहे। वाचं जु॒ष्टां मधु॑मतीमवादिषं दे॒वानां॑ दे॒वहू॑तिषु ॥
स्वर सहित पद पाठसर॑स्वतीम् । अनु॑ऽमतिम् । भग॑म् । यन्त॑: । ह॒वा॒म॒हे॒ । वाच॑म् । जु॒ष्टाम् । मधु॑ऽमतीम् । अ॒वा॒दि॒ष॒म् । दे॒वाना॑म् । दे॒वऽहू॑तिषु ॥७.४॥
स्वर रहित मन्त्र
सरस्वतीमनुमतिं भगं यन्तो हवामहे। वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु ॥
स्वर रहित पद पाठसरस्वतीम् । अनुऽमतिम् । भगम् । यन्त: । हवामहे । वाचम् । जुष्टाम् । मधुऽमतीम् । अवादिषम् । देवानाम् । देवऽहूतिषु ॥७.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 7; मन्त्र » 4
भाषार्थ -
(यन्तः) [राष्ट्र में निरीक्षणार्थ] जाते हुए हम [राष्ट्राधिकारी, राष्ट्र में ] (सरस्वतीम्) ज्ञानविज्ञान वाली वेदविद्या का, (अनुमतिम्) परस्पर अनुकूल मति का, (भगम्) षड्विध भग का ( हवामहे ) आह्वान करते हैं, प्रसार करते हैं। ( देवानाम्, देवहुतिषु) दिव्य अधिकारियों के आह्वानों में, (जुष्टाम् ) प्रिय, (मधुमतीम् ) तथा माधुर्यसम्पन्ना (वाचम्) वाक् (अवादिषम् ) मैं राजा रादा बोलता हूँ।
टिप्पणी -
[राष्ट्र में अराति को दूर करने में, वेदविद्या की सत्ता, परस्पर में अनुकूल भावना तथा भगों की सत्ता आवश्यक है। सरस्वती= सरो विज्ञानं विद्यते ऽस्यां सा सरस्वती वाक् (उणा० ४।१८९, दयानन्द)। भग:= ऐश्वर्यस्य समग्रस्य धर्मस्य यशस: श्रियः। ज्ञानवैराग्ययोश्चैव षष्णां भग इतीरणा।]