Loading...
अथर्ववेद > काण्ड 5 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 3
    सूक्त - अथर्वा देवता - विश्वे देवाः छन्दः - भुरिक्पथ्यापङ्क्तिः सूक्तम् - शत्रुनाशन सूक्त

    यद॒साव॒मुतो॑ देवा अदे॒वः संश्चिकी॑र्षति। मा तस्या॒ग्निर्ह॒व्यं वा॑क्षी॒द्धवं॑ दे॒वा अ॑स्य॒ मोप॒ गुर्ममै॒व हव॒मेत॑न ॥

    स्वर सहित पद पाठ

    यत् । अ॒सौ । अ॒मुत॑: । दे॒वा॒: । अ॒दे॒व: । सन् । चिकी॑र्षति । मा । तस्य॑ । अ॒ग्नि: । ह॒व्यम् । वा॒क्षी॒त् । हव॑म् । दे॒वा: । अ॒स्य॒ । मा । उप॑ । गु॒: । मम॑ । ए॒व । हव॑म् । आ । इ॒त॒न॒ ॥८.३॥


    स्वर रहित मन्त्र

    यदसावमुतो देवा अदेवः संश्चिकीर्षति। मा तस्याग्निर्हव्यं वाक्षीद्धवं देवा अस्य मोप गुर्ममैव हवमेतन ॥

    स्वर रहित पद पाठ

    यत् । असौ । अमुत: । देवा: । अदेव: । सन् । चिकीर्षति । मा । तस्य । अग्नि: । हव्यम् । वाक्षीत् । हवम् । देवा: । अस्य । मा । उप । गु: । मम । एव । हवम् । आ । इतन ॥८.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 3

    भाषार्थ -
    (देवाः) हे साम्राज्य के दिव्य अधिकारियो ! (अदेवः) यदि कोई अदिव्य अधिकारी, (अमुतः) उस अपने अधिकार-पद से (संचिकीर्षति) व्यवस्था में संकर अर्थात् गड़बढ़ करना चाहता है, तो (अग्निः) अग्रणी प्रधानमन्त्री (तस्य) उसके (हव्यम्) खाद्य-अन्न को उसे ( मा)(वाक्षीत) पहुँचाए, (देवाः) और साम्राज्य के हे दिव्य अधिकारियो ! (अस्य हवम्) इसके आह्वान पर (मा)(उपगु:) इसके पास जाओ, (मम, एव) मुझ मुख्य सेनापति के ही (हवम् ) आह्वान पर (एतन) आओ ।

    इस भाष्य को एडिट करें
    Top