अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 6
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
यदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे। त॑नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ॥
स्वर सहित पद पाठयदि॑। प्र॒ऽई॒यु: । दे॒व॒ऽपु॒रा: । ब्रह्म॑ । वर्मा॑णि । च॒क्रि॒रे । त॒नू॒ऽपान॑म् । प॒रि॒ऽपान॑म् । कृ॒ण्वा॒ना: । यत् । उ॒प॒ऽऊ॒चि॒रे । सर्व॑म् । तत् । अ॒र॒सम् । कृ॒धि॒॥८.६॥
स्वर रहित मन्त्र
यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे। तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥
स्वर रहित पद पाठयदि। प्रऽईयु: । देवऽपुरा: । ब्रह्म । वर्माणि । चक्रिरे । तनूऽपानम् । परिऽपानम् । कृण्वाना: । यत् । उपऽऊचिरे । सर्वम् । तत् । अरसम् । कृधि॥८.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 6
भाषार्थ -
(यदि) यदि [वे अर्थात् अदेव और उसके साथी] (देवपुरा:) पर-राष्ट्र के देवों की पुरियों को (प्रेयुः) प्रयाण कर गये हैं, और ब्रह्म अर्थात् ब्रह्मा [ मन्त्र ४] को (वर्माणि) निज कवचों के रूप में (चक्रिरे) उन्होंने किया है, [ इस प्रकार ] (तनूपानम, परिपाणम् ) [ निज ] शरीर रक्षा और सर्व रक्षा (कृण्वाना:) करते हुए (यद्) जो उन्होंने (उप ऊचिरे) गुण्तरुप में घोषित किया है (तत्) उस (सर्वम् ) सबको ( अरसम कृधि) हे सम्राट् ! [मन्त्र ५] तु सुखा दे, नीररा कर दे, निर्वीय कर दे।
टिप्पणी -
[प्रेयु:= निराश्रितरूप में प्रयाण, Refugees रूप में पर-राष्ट्राश्रय के लिए प्रयाण।]