अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 4
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - भुरिक्पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
अति॑ धावतातिसरा॒ इन्द्र॑स्य॒ वच॑सा हत। अविं॒ वृक॑ इव मथ्नीत॒ स वो॒ जीव॒न्मा मो॑चि प्रा॒णम॒स्यापि॑ नह्यत ॥
स्वर सहित पद पाठअति॑ । धा॒व॒त॒ । अ॒ति॒ऽस॒रा॒: । इन्द्र॑स्य । वच॑सा । ह॒त॒ । अवि॑म् । वृक॑:ऽइव । म॒थ्नी॒त॒ । स: । व॒: । जीव॑न् । मा । मो॒चि॒। प्रा॒णम् । अ॒स्य । अपि॑ । न॒ह्य॒त॒ ॥८.४॥
स्वर रहित मन्त्र
अति धावतातिसरा इन्द्रस्य वचसा हत। अविं वृक इव मथ्नीत स वो जीवन्मा मोचि प्राणमस्यापि नह्यत ॥
स्वर रहित पद पाठअति । धावत । अतिऽसरा: । इन्द्रस्य । वचसा । हत । अविम् । वृक:ऽइव । मथ्नीत । स: । व: । जीवन् । मा । मोचि। प्राणम् । अस्य । अपि । नह्यत ॥८.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 4
भाषार्थ -
(अतिसराः) हे शीघ्रगामी सैनिकों ! (अति धावत) खूब दौड़ो, (इन्द्रस्य) सम्राट् के (वचसा) कथन या आदेश के अनुसार (हत) अदेवाधिकारी [३] को मार डालो। (वृक:) भेड़िया (इव ) जैसे ( अविम् ) भेड़ को, वैसे गुम (मथ्नीत) अदेवाधिकारी को मथ डालो, (मा मोचि) उसे न छोड़ो, (अस्य) इसके (प्राणम्) श्वास-प्रश्वास को (अपि) भी (नह्यात) वाँध दो [नासिका तथा मुख पर पट्टी बाँध दो, ताकि (स:) वह (व:) तुम्हारा अदेवाधिकारी (मा जीवन् ) न जीवित रहे ।
टिप्पणी -
[वचसा =सम्राट का बचन आदेशरूप हो होता है । (नह्यत= णह बन्धने (दिवादिः)।]