Loading...
अथर्ववेद > काण्ड 5 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 9
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - षट्पदा द्व्यनुष्टुब्गर्भा जगती सूक्तम् - शत्रुनाशन सूक्त

    अत्रै॑नानिन्द्र वृत्रहन्नु॒ग्रो मर्म॑णि विध्य। अत्रै॒वैना॑न॒भि ति॒ष्ठेन्द्र॑ मे॒द्यहं तव॑। अनु॑ त्वे॒न्द्रा र॑भामहे॒ स्याम॑ सुम॒तौ तव॑ ॥

    स्वर सहित पद पाठ

    अत्र॑ । ए॒ना॒न् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । उ॒ग्र: । मर्म॑णि । वि॒ध्य॒ । अत्र॑ । ए॒व । ए॒ना॒न् । अ॒भि । ति॒ष्ठ॒ । इन्द्र॑ । मे॒दी । अ॒हम् । तव॑ । अनु॑ । त्वा॒ । इ॒न्द्र॒ । आ । र॒भा॒म॒हे॒ । स्याम॑ । सु॒ऽम॒तौ । तव॑ ॥८.९॥


    स्वर रहित मन्त्र

    अत्रैनानिन्द्र वृत्रहन्नुग्रो मर्मणि विध्य। अत्रैवैनानभि तिष्ठेन्द्र मेद्यहं तव। अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥

    स्वर रहित पद पाठ

    अत्र । एनान् । इन्द्र । वृत्रऽहन् । उग्र: । मर्मणि । विध्य । अत्र । एव । एनान् । अभि । तिष्ठ । इन्द्र । मेदी । अहम् । तव । अनु । त्वा । इन्द्र । आ । रभामहे । स्याम । सुऽमतौ । तव ॥८.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 9

    भाषार्थ -
    (वृत्रहन् इन्द्र) घेरा डालनेवालों का हनन करनेवाले हे सम्राट् ! (उग्रः) उग्र होकर, (अत्र) इस युद्धस्थल में (एनान् ) इन घेरा डालनेवालों को (मर्मणि) मर्मों में (विध्य) बींध। (इन्द्र) हे सम्राट् ! (अत्र एव ) यहां ही (एनान्, अभि तिष्ठ) इन्हें कुचल दे, ( अहम् ) मैं मुख्यसेनापति ( तव) तेरा (मेदी) स्नेही [सेरा सहायक] हूं। ( इन्द्र) हे सम्राट् ! (त्वा अनु) तेरी आज्ञानुसार ही (आरभामहे) हम सब युद्धारम्भ करते हैं, (तव) तेरी (सुमतौ) सुमति में ही ( स्याम) हम सैनिक आदि हों, रहें।

    इस भाष्य को एडिट करें
    Top