Loading...
अथर्ववेद > काण्ड 9 > सूक्त 6 > पर्यायः 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - अतिथिः, विद्या छन्दः - साम्नी भुरिग्बृहती सूक्तम् - अतिथि सत्कार

    नि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    नि॒ऽधन॑म् । भूत्या॑: । प्र॒ऽजाया॑: । प॒शू॒नाम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१०.३॥


    स्वर रहित मन्त्र

    निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    निऽधनम् । भूत्या: । प्रऽजाया: । पशूनाम् । भवति । य: । एवम् । वेद ॥१०.३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 6; पर्यायः » 5; मन्त्र » 3

    भाषार्थ -
    (यः एवम् वेद) जो अतिथिपति इस प्रकार जानता है वह (भूत्याः, प्रजायाः पशूनाम्) सम्पत्ति का, प्रजा का, पशुओं का (निधनम्) निधिरूप हो जाता है ।।३।।

    इस भाष्य को एडिट करें
    Top