अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्न्युष्णिक्
सूक्तम् - अतिथि सत्कार
तस्मा॑ उ॒षा हिङ्कृ॑णोति सवि॒ता प्र स्तौ॑ति।
स्वर सहित पद पाठतस्मै॑ । उ॒षा: । हिङ् । कृ॒णो॒ति॒ । स॒वि॒ता । प्र । स्तौ॒ति॒ ॥१०.१॥
स्वर रहित मन्त्र
तस्मा उषा हिङ्कृणोति सविता प्र स्तौति।
स्वर रहित पद पाठतस्मै । उषा: । हिङ् । कृणोति । सविता । प्र । स्तौति ॥१०.१॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 5;
मन्त्र » 1
भाषार्थ -
(तस्मै) उस अतिथिपति के लिये (उषाः) उषा-काल (हिङ्करोति) हिङ् शब्द का उच्चारण करता है, (सविता प्रस्तौति) सविता का काल प्रस्ताव करता है ॥१॥ '