अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - अतिथि सत्कार
तस्मा॑ उ॒द्यन्त्सूर्यो॒ हिङ्कृ॑णोति संग॒वः प्र स्तौ॑ति।
स्वर सहित पद पाठतस्मै॑ । उ॒त्ऽयन् । सूर्य॑: । हिङ् । कृ॒णो॒ति॒ । स॒म्ऽग॒व: । प्र । स्तौ॒ति॒ ॥१०.४॥
स्वर रहित मन्त्र
तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति।
स्वर रहित पद पाठतस्मै । उत्ऽयन् । सूर्य: । हिङ् । कृणोति । सम्ऽगव: । प्र । स्तौति ॥१०.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 5;
मन्त्र » 4
भाषार्थ -
(तस्मै) उस अतिथिपति के लिये (उद्यन्) उदित होता हुआ (सूर्यः) सूर्य (हिङ्कृणोति) हिङ् शब्द का उच्चारण करता है, (संगवः) रश्मियों से संगत हुआ (प्रस्तौति) प्रस्ताव करता है।। ४।।