Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 14
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - साम्न्युष्णिक्
सूक्तम् - ब्रह्मगवी सूक्त
सर्वा॑ण्यस्यां क्रू॒राणि॒ सर्वे॑ पुरुषव॒धाः ॥
स्वर सहित पद पाठसर्वा॑णि । अ॒स्या॒म् । क्रू॒राणि॑। सर्वे॑ । पु॒रु॒ष॒ऽव॒धा: ॥७.३॥
स्वर रहित मन्त्र
सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः ॥
स्वर रहित पद पाठसर्वाणि । अस्याम् । क्रूराणि। सर्वे । पुरुषऽवधा: ॥७.३॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 14
Translation -
Its obstruction creates all dreadful deeds, all slaughters of mankind.
Footnote -
(13-14) With the disappearance of Vedic knowledge, sin spreads in the world, resulting in slaughter, and all sorts of horrible deeds.