Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 38
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्रतिष्ठा गायत्री
सूक्तम् - ब्रह्मगवी सूक्त
अ॑शि॒ता लो॒काच्छि॑नत्ति ब्रह्मग॒वी ब्र॑ह्म॒ज्यम॒स्माच्चा॒मुष्मा॑च्च ॥
स्वर सहित पद पाठअ॒शि॒ता । लो॒कात् । छि॒न॒त्ति॒ । ब्र॒ह्म॒ऽग॒वी । ब्र॒ह्म॒ऽज्यम् । अ॒स्मात् । च॒ । अ॒मुष्मा॑त् । च॒ ॥८.११॥
स्वर रहित मन्त्र
अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च ॥
स्वर रहित पद पाठअशिता । लोकात् । छिनत्ति । ब्रह्मऽगवी । ब्रह्मऽज्यम् । अस्मात् । च । अमुष्मात् । च ॥८.११॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 38
Translation -
Vedic knowledge when desecrated cuts off the injurer of the learned from this world and the world yonder.