Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 46
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - भुरिक्साम्न्यनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
य ए॒वं वि॒दुषो॑ ब्राह्म॒णस्य॑ क्ष॒त्रियो॒ गामा॑द॒त्ते ॥
स्वर सहित पद पाठय: । ए॒वम् । वि॒दुष॑: । ब्रा॒ह्म॒णस्य॑ । क्ष॒त्रिय॑: । गाम् । आ॒ऽद॒त्ते ॥९.८॥
स्वर रहित मन्त्र
य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादत्ते ॥
स्वर रहित पद पाठय: । एवम् । विदुष: । ब्राह्मणस्य । क्षत्रिय: । गाम् । आऽदत्ते ॥९.८॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 46
Translation -
So shall it be with the Kshatriya who takes to himself the Vedic know-ledge of the learned Brahman.
Footnote -
A King who puts obstacles in the way of a Brahman for advancing his knowledge,and takes possession of his treasure of books, is reduced to this plight, for want of free flow of Vedic teachings.