Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 17
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
तस्मा॒द्वै ब्रा॑ह्म॒णानां॒ गौर्दु॑रा॒धर्षा॑ विजान॒ता ॥
स्वर सहित पद पाठतस्मा॑त् । वै । ब्रा॒ह्म॒णाना॑म् । गौ: । दु॒:ऽआ॒धर्षा॑ । वि॒ऽजा॒न॒ता ॥७.६॥
स्वर रहित मन्त्र
तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता ॥
स्वर रहित पद पाठतस्मात् । वै । ब्राह्मणानाम् । गौ: । दु:ऽआधर्षा । विऽजानता ॥७.६॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 17
Translation -
Therefore, the Vedic knowledge is held inviolable by the wise.