Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 39
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - साम्नी पङ्क्तिः
सूक्तम् - ब्रह्मगवी सूक्त
तस्या॑ आ॒हन॑नं कृ॒त्या मे॒निरा॒शस॑नं वल॒ग ऊब॑ध्यम् ॥
स्वर सहित पद पाठतस्या॑: । आ॒ऽहन॑नम् । कृ॒त्या । मे॒नि: । आ॒ऽशस॑नम्। व॒ल॒ग: । ऊब॑ध्यम् ॥९.१॥
स्वर रहित मन्त्र
तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम् ॥
स्वर रहित पद पाठतस्या: । आऽहननम् । कृत्या । मेनि: । आऽशसनम्। वलग: । ऊबध्यम् ॥९.१॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 39
Translation -
Its censure is an act of violence. To injure its cause is dreadful like a thunderbolt. Its forcible limitation is highly painful.