Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 50
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - साम्नी बृहती
सूक्तम् - ब्रह्मगवी सूक्त
क्षि॒प्रं वै तस्य॑ पृच्छन्ति॒ यत्तदासी॑३दि॒दं नु ता३दिति॑ ॥
स्वर सहित पद पाठक्षि॒प्रम् । वै । तस्य॑ । पृ॒च्छ॒न्ति॒ । यत् । तत् । आसी॑३त् । इ॒दम् । नु । ता३त् । इति॑ ॥१,४॥
स्वर रहित मन्त्र
क्षिप्रं वै तस्य पृच्छन्ति यत्तदासी३दिदं नु ता३दिति ॥
स्वर रहित पद पाठक्षिप्रम् । वै । तस्य । पृच्छन्ति । यत् । तत् । आसी३त् । इदम् । नु । ता३त् । इति ॥१,४॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 50
Translation -
Quickly, the people ask about him, ‘Is this the ruined palace which he occupied.'Rend, rend to pieces, rend away, destroy, destroy him utterly.Destroy, O Vedic knowledge, revealed by God! the wretch who robs and wrongs the learned.
Footnote -
(आङ्गिरस ) - हे अङ्गिरसा महाविदुषा परमेश्वरेणोपदिष्टे। Griffith translates Angirasi as the cow belonging to Angiras and his representatives, the priests.