अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 20
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हता भुरिक्त्रिष्टुप्
सूक्तम् - अज सूक्त
अ॒जो वा इ॒दम॑ग्ने॒ व्यक्रमत॒ तस्योर॑ इ॒यम॑भव॒द्द्यौः पृ॒ष्ठम्। अ॒न्तरि॑क्षं॒ मध्यं॒ दिशः॑ पा॒र्श्वे स॑मु॒द्रौ कु॒क्षी ॥
स्वर सहित पद पाठअ॒ज: । वै । इ॒दम् । अग्रे॑ । वि । अ॒क्र॒म॒त॒ । अस्य॑ । उर॑: । इ॒यम् । अ॒भ॒व॒त् । द्यौ: । पृ॒ष्ठम् । अ॒न्तरि॑क्षम् । मध्य॑म् । दिश॑: । पा॒र्श्वे इति॑ । स॒मु॒द्रौ । कु॒क्षी इति॑ । ५.२०॥
स्वर रहित मन्त्र
अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्ठम्। अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥
स्वर रहित पद पाठअज: । वै । इदम् । अग्रे । वि । अक्रमत । अस्य । उर: । इयम् । अभवत् । द्यौ: । पृष्ठम् । अन्तरिक्षम् । मध्यम् । दिश: । पार्श्वे इति । समुद्रौ । कुक्षी इति । ५.२०॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 20
Translation -
The Eternal God, in the beginning, created this world. The Earth became His breast. Heaven was His back. The regions were His sides. Both oceans formed the hollow of His body.
Footnote -
Both oceans: The earthly ocean full of water, and atmosphere, the ocean full of air and vapors. God has no body. He is incorporeal. The language is metaphorical.