अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 9
अजा रो॑ह सु॒कृतां॒ यत्र॑ लो॒कः श॑र॒भो न च॒त्तोऽति॑ दु॒र्गाण्ये॑षः। पञ्चौ॑दनो ब्र॒ह्मणे॑ दी॒यमा॑नः॒ स दा॒तारं॒ तृप्त्या॑ तर्पयाति ॥
स्वर सहित पद पाठअज॑ । आ । रो॒ह॒ । सु॒ऽकृता॑म् । यत्र॑ । लो॒क: । श॒र॒भ: । न । च॒त्त: । अति॑ । दु॒:ऽगानि॑ । ए॒ष॒: । पञ्च॑ऽओदन: । ब्र॒ह्मणे॑ । दी॒यमा॑न: । स: । दा॒तार॑म् । तृप्त्या॑ । त॒र्प॒य॒ति॒ ॥५.९॥
स्वर रहित मन्त्र
अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गाण्येषः। पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥
स्वर रहित पद पाठअज । आ । रोह । सुऽकृताम् । यत्र । लोक: । शरभ: । न । चत्त: । अति । दु:ऽगानि । एष: । पञ्चऽओदन: । ब्रह्मणे । दीयमान: । स: । दातारम् । तृप्त्या । तर्पयति ॥५.९॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 9
Translation -
O unborn soul, rise to that position where dwell the righteous. This soul, when solicited, overcomes all obstacles like a lion. The soul, dedicated to God, satisfies the dedicator with all fulness!