अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 14
अ॑मो॒तं वासो॑ दद्या॒द्धिर॑ण्य॒मपि॒ दक्षि॑णाम्। तथा॑ लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः ॥
स्वर सहित पद पाठअ॒मा॒ऽउ॒तम् । वास॑: । द॒द्या॒त् । हिर॑ण्यम् । अपि॑ । दक्षि॑णाम् । तथा॑ । लो॒कान् । सम् । आ॒प्नो॒ति॒ । ये । दि॒व्या: । ये । च॒ । पार्थि॑वा: ॥५.१४॥
स्वर रहित मन्त्र
अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम्। तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥
स्वर रहित पद पाठअमाऽउतम् । वास: । दद्यात् । हिरण्यम् । अपि । दक्षिणाम् । तथा । लोकान् । सम् । आप्नोति । ये । दिव्या: । ये । च । पार्थिवा: ॥५.१४॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 14
Translation -
Let a learned pupil give home-woven raiment, and gold as guerdon to his preceptor. So he obtains completely all celestial and terrestrial positions of dignity.