Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 37
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिपदा विराड्गायत्री सूक्तम् - अज सूक्त

    अ॒जं च॒ पच॑त॒ पञ्च॑ चौद॒नान्। सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीचीः॒ सान्त॑र्देशाः॒ प्रति॑ गृ॒ह्णन्तु॑ त ए॒तम् ॥

    स्वर सहित पद पाठ

    अ॒जम् । च॒ । पच॑त । पञ्च॑ । च॒ । ओ॒द॒नान् । सर्वा॑: । दिश॑: । सम्ऽम॑नस: । स॒ध्रीची॑: । सऽअ॑न्तर्देशा: । प्रति॑ । गृ॒ह्ण॒न्तु॒ । ते॒ । ए॒तम् ॥५.३७॥


    स्वर रहित मन्त्र

    अजं च पचत पञ्च चौदनान्। सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्णन्तु त एतम् ॥

    स्वर रहित पद पाठ

    अजम् । च । पचत । पञ्च । च । ओदनान् । सर्वा: । दिश: । सम्ऽमनस: । सध्रीची: । सऽअन्तर्देशा: । प्रति । गृह्णन्तु । ते । एतम् ॥५.३७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 37

    Translation -
    O learned persons fully meditate on the Eternal God, strengthen the five breaths that build our body. O man may the denizens of all quarters and sub-quarters accept this resolve of thine.

    इस भाष्य को एडिट करें
    Top