Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 6
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिष्टुप् सूक्तम् - अज सूक्त

    उत्क्रा॒मातः॒ परि॑ चे॒दत॑प्तस्त॒प्ताच्च॒रोरधि॒ नाकं॑ तृ॒तीय॑म्। अ॒ग्नेर॒ग्निरधि॒ सं ब॑भूविथ॒ ज्योति॑ष्मन्तम॒भि लो॒कं ज॑यै॒तम् ॥

    स्वर सहित पद पाठ

    उत् । क्रा॒म॒ । अत॑: । परि॑ । च॒ । इत् । अत॑प्त: । त॒प्तात् । च॒रो: । अधि॑ । नाक॑म् । तृ॒तीय॑म् । अ॒ग्ने: । अ॒ग्नि: । अधि॑ । सम् । ब॒भू॒वि॒थ॒ । ज्योति॑ष्मन्तम् । अ॒भि । लो॒कम् । ज॒य॒ । ए॒तम् ॥५.६॥


    स्वर रहित मन्त्र

    उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम्। अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥

    स्वर रहित पद पाठ

    उत् । क्राम । अत: । परि । च । इत् । अतप्त: । तप्तात् । चरो: । अधि । नाकम् । तृतीयम् । अग्ने: । अग्नि: । अधि । सम् । बभूविथ । ज्योतिष्मन्तम् । अभि । लोकम् । जय । एतम् ॥५.६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 6

    Translation -
    O aspirant after salvation, thus acquiring knowledge, rise to a position higher than the present. If thou hast not practiced sufficient austerity, then just as boiling water rises from the hot cauldron in the shape of steam, so shouldst thou by practising penance, rise to God, higher than Matter and Soul. Become wise, acquiring wisdom from God, the great Teacher, conquer and win this lucid world of splendor.

    इस भाष्य को एडिट करें
    Top