Loading...
अथर्ववेद > काण्ड 20 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 8
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-११

    स॑त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्वर॒पश्च॑ दे॒वीः। स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥

    स्वर सहित पद पाठ

    स॒त्रा॒ऽसह॑म् । वरे॑ण्यम् । स॒ह॒:ऽदाम् । स॒स॒ऽवांस॑म् । स्व॑:। अ॒प: । च॒ । दे॒वी: ॥ स॒सान॑ । य: । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णास: ॥११.८॥


    स्वर रहित मन्त्र

    सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः। ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥

    स्वर रहित पद पाठ

    सत्राऽसहम् । वरेण्यम् । सह:ऽदाम् । ससऽवांसम् । स्व:। अप: । च । देवी: ॥ ससान । य: । पृथिवीम् । द्याम् । उत । इमाम् । इन्द्रम् । मदन्ति । अनु । धीऽरणास: ॥११.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 8

    भाषार्थ -
    (যঃ) যে [বীর] (ইমাম্) এই (পৃথিবীম্) পৃথিবী (উত) এবং (দ্যাম্) আকাশের (সসান) উপযুক্ত/সেবা করেছে, [সেই] (সত্রাসাহম্) সত্য গ্রহণকারী, (বরেণ্যম্) স্বীকারযোগ্য, (সহোদাম্) শক্তি প্রদানকারী, (স্বঃ) সুখ (চ) এবং (দেবীঃ) উত্তম (অপঃ) প্রাণসমূহ (সসবাংসম্) প্রদানকারী, (ইন্দ্রম্) ইন্দ্র [মহাপ্রতাপী বীর] এর (অনু) অনুকরণে/অনুরূপ (ধীরণাসঃ) উত্তম বুদ্ধির জন্য যোদ্ধা (মদন্তি) সুখ লাভ/প্রাপ্ত করে ॥৮॥

    भावार्थ - যে বিদ্বান পুরুষ পৃথিবী এবং আকাশের পদার্থ থেকে বিদ্যা দ্বারা উপকৃত হয়, সেই সত্যবাদীর অনুসরণ করে, সকল সত্যকর্মী বীরগণ আনন্দ লাভ করে ॥৮॥

    इस भाष्य को एडिट करें
    Top