अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 10
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
परि॑वृ॒क्ता च॒ महि॑षी स्व॒स्त्या च यु॒धिंग॒मः। अना॑शु॒रश्चाया॒मी तो॒ता कल्पे॑षु सं॒मिता॑ ॥
स्वर सहित पद पाठपरि॑वृ॒क्ता । च॒ । महि॑षी । स्व॒स्त्या॑ । च । यु॒धिंग॒म: ॥ अना॑शु॒र: । च । आया॒मी । तो॒ता । कल्पे॑षु । सं॒मिता ॥१२८.१०॥
स्वर रहित मन्त्र
परिवृक्ता च महिषी स्वस्त्या च युधिंगमः। अनाशुरश्चायामी तोता कल्पेषु संमिता ॥
स्वर रहित पद पाठपरिवृक्ता । च । महिषी । स्वस्त्या । च । युधिंगम: ॥ अनाशुर: । च । आयामी । तोता । कल्पेषु । संमिता ॥१२८.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 10
मन्त्र विषय - মনুষ্যকর্তব্যোপদেশঃ
भाषार्थ -
(চ) যেমন (পরিবৃক্তা) পরিত্যক্ত [কর্তব্য রহিত] (মহিষী) পূজনীয়া গুণবতী পত্নী, [তেমনই] (স্বস্ত্যা) সুখপূর্বক [অনায়াসে] (যুধিঙ্গমঃ) যুদ্ধ থেকে পলায়নকারী, (চ চ) এবং (অনাশুরঃ) অলস (আয়ামী) শাসনকর্তা [নিষ্কর্মা হয়], (তোতা) এই-এই কর্ম (কল্পেষু) শাস্ত্রীয় বিধানে (সংমিতা) প্রমাণিত॥১০॥
भावार्थ - ঘর আদি কর্তব্য কর্ম ত্যাগ করে গুণবতী স্ত্রী, যুদ্ধ থেকে পলায়নকারী বীর এবং অলস শাসক পুরুষ নিষ্কর্মা হয়॥১০॥
इस भाष्य को एडिट करें