Loading...
अथर्ववेद > काण्ड 20 > सूक्त 74

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 2
    सूक्त - शुनःशेपः देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-७४

    शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

    स्वर सहित पद पाठ

    शिप्रि॑न् । वा॒जा॒ना॒म् । प॒ते॒ । शची॑ऽव: । तव॑ । दं॒सना॑ । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.२॥


    स्वर रहित मन्त्र

    शिप्रिन्वाजानां पते शचीवस्तव दंसना। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

    स्वर रहित पद पाठ

    शिप्रिन् । वाजानाम् । पते । शचीऽव: । तव । दंसना । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 2

    भाषार्थ -
    (শিপ্রিন্) হে পরম জ্ঞানী ! [বা দৃঢ় চোয়াল আদি অঙ্গযুক্ত] (বাজানাং পতে) হে অন্নের স্বামী ! (শচীবঃ) হে উত্তম কর্মযুক্ত ! [রাজন্] (তব) তোমারই (দংসনা) দর্শনীয় ক্রিয়া বর্তমান। (তুবিমঘ) হে মহাধনী (ইন্দ্র) ইন্দ্র ! [মহা পরাক্রমশালী রাজন্]...... [মন্ত্র ১] ॥২॥

    भावार्थ - বলবান্ রাজা পরম জ্ঞানী, ধনী ও সৎকর্মী হয়ে প্রজাপালন করুক ॥২॥

    इस भाष्य को एडिट करें
    Top