अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 3
नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठनि । स्वा॒प॒य॒ । मि॒थु॒ऽदृशा॑ । स॒स्ताम् । अबु॑ध्यमाने॒ । इति॑ । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.३॥
स्वर रहित मन्त्र
नि ष्वापया मिथूदृशा सस्तामबुध्यमाने। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठनि । स्वापय । मिथुऽदृशा । सस्ताम् । अबुध्यमाने । इति । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 3
मन्त्र विषय - রাজপ্রজাধর্মোপদেশঃ
भाषार्थ -
[হে রাজন্] (মিথুদৃশা) হিংসা প্রদর্শনকারী [শরীর ও মন] কে (নি স্বাপয়) সুপ্ত করো, (অবুধ্যমানে) অজাগরিত, উভয়ই (সস্তাম্) শায়িত হোক। (তুবিমঘ) হে মহাধনী (ইন্দ্র) ইন্দ্র ! ...... [মন্ত্র ১]॥৩॥
भावार्थ - রাজা নিজের সুব্যবস্থার মাধ্যমে সকল প্রজাকে সুবোধ ও নিরলস, হিসেবে গড়ে তুলবে ॥৩॥
इस भाष्य को एडिट करें