Loading...
अथर्ववेद > काण्ड 20 > सूक्त 125

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 125/ मन्त्र 2
    सूक्त - सुर्कीतिः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१२५

    कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥

    स्वर सहित पद पाठ

    कु॒वित् । अ॒ङ्ग । यव॑ऽमन्त: । यव॑म् । चि॒त् । यथा॑ । दान्ति॑ । अ॒नु॒ऽपू॒र्वम् । वि॒ऽयूथ॑ ॥ इ॒हऽइ॑ह । ए॒षा॒म् । कृ॒णु॒हि॒ । भोज॑नानि । ये । ब॒र्हिष॑: । नम॑:ऽवृक्तिम् । न । ज॒ग्मु: ॥१२५.२॥


    स्वर रहित मन्त्र

    कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय। इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥

    स्वर रहित पद पाठ

    कुवित् । अङ्ग । यवऽमन्त: । यवम् । चित् । यथा । दान्ति । अनुऽपूर्वम् । विऽयूथ ॥ इहऽइह । एषाम् । कृणुहि । भोजनानि । ये । बर्हिष: । नम:ऽवृक्तिम् । न । जग्मु: ॥१२५.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 125; मन्त्र » 2

    भाषार्थ -
    (অঙ্গ) হে প্রিয় সম্রাট্! (যথা) যেরূপ (যবমন্তঃ) যবাদির খেতের স্বামী (বিয়ূয়) মিলে (অনুপূর্বম্) ক্রমশঃ (কুবিৎ) বহুমাত্রায় (যবং চিৎ) যবাদিকে (দান্তি) কেটে নেয়, (যে) এবং যে (বর্হিষঃ) কর্তিত (নমঃ) অন্ন দানের (বৃক্তিম্) বর্জন (ন জগ্মুঃ) না করে, অর্থাৎ যে “কর-রূপ” এ অন্নের প্রদান রাষ্ট্রের জন্য করতে থাকে, (এষাম্) এমন লোকেদের (ভোজনানি) ভোজনের ব্যবস্থা আপনি (ইহ-ইহ) রাষ্ট্রে সর্বত্র (কৃণুহি) করুন। [অর্থাৎ যারা কাটা-অন্নের নিয়ত অংশ, কর-রূপে প্রদান করে না, তাঁদের ভোজ্য-সামগ্রী আপনি অপহরণ করুন।]

    इस भाष्य को एडिट करें
    Top