Loading...
अथर्ववेद > काण्ड 20 > सूक्त 125

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 125/ मन्त्र 6
    सूक्त - सुर्कीतिः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१२५

    इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः। बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अव॑:ऽभि: । सु॒ऽमृ॒डी॒क: । भ॒व॒तु॒ । वि॒श्वऽवे॑दा: ॥ बाध॑ताम् । द्वेष॑: । अभ॑यम् । न॒: । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑य: । स्या॒म॒ ॥१२५.६॥


    स्वर रहित मन्त्र

    इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृडीको भवतु विश्ववेदाः। बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥

    स्वर रहित पद पाठ

    इन्द्र: । सुऽत्रामा । स्वऽवान् । अव:ऽभि: । सुऽमृडीक: । भवतु । विश्वऽवेदा: ॥ बाधताम् । द्वेष: । अभयम् । न: । कृणोतु । सुऽवीर्यस्य । पतय: । स्याम ॥१२५.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 125; मन्त्र » 6

    भाषार्थ -
    (সুত্রামা) উত্তম-রক্ষক, (স্ববান্) নিজ রাষ্ট্রোৎপন্ন বা সম্পত্তিশালী, (বিশ্ববেদাঃ) রাষ্ট্রের সকল কর্ত্তব্য-সমূহের জ্ঞাতা (ইন্দ্রঃ) সম্রাট্, (অবোভিঃ) রক্ষা দ্বারা, (সুমৃডীকঃ ভবতু) উত্তম সুখদায়ক হোক/হন। তিনি (দ্বেষঃ) আমাদের শত্রুদের (বাধতাম্) বাধক হোক, (নঃ) এবং আমাদের (অভয়ং কৃণোতু) নির্ভয় করুক। আমরা (সুবীর্যস্য) উত্তম বীরত্বের (পতয়ঃ স্যাম) স্বামী হই।

    इस भाष्य को एडिट करें
    Top