अथर्ववेद - काण्ड 20/ सूक्त 125/ मन्त्र 7
स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मदा॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु। तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
स्वर सहित पद पाठस: । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्र॑: । अ॒स्मत् । आ॒रात् । चि॒त् । द्वेष॑: । स॒नु॒त: । यु॒यो॒तु॒ ॥ तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥१२५.७॥
स्वर रहित मन्त्र
स सुत्रामा स्ववाँ इन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु। तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
स्वर रहित पद पाठस: । सुऽत्रामा । स्वऽवान् । इन्द्र: । अस्मत् । आरात् । चित् । द्वेष: । सनुत: । युयोतु ॥ तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ॥१२५.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 125; मन्त्र » 7
भाषार्थ -
(সঃ) তিনি (সুত্রামা) সুরক্ষাকারী, (স্ববান্) নিজ রাষ্ট্রোৎপন্ন বা সম্পত্তিশালী (ইন্দ্রঃ) সম্রাট্, (সনুতঃ) লুকিয়ে থাকা, (দ্বেষঃ) আমাদের রাষ্ট্রের শত্রুদের, (অস্মৎ) আমাদের প্রজাদের থেকে (আরাৎ চিৎ যুয়োতু) দূর করুক, পৃথক্ করুক। (যজ্ঞিয়স্য) রাষ্ট্র-যজ্ঞের সম্পাদনকারী (তস্য) সেই সম্রাটের (সুমতৌ) সুমতিতে (বয়ং স্যাম) আমরা প্রজাগণ থাকি। (অপি) তথা উনার (ভদ্রে সৌমনসে) কল্যাণকারী তথা সুখকারী প্রসন্নতায় থাকি।
- [সনুতঃ=অন্তর্হিতনাম (নিঘং০ ৩.২৫)।]
इस भाष्य को एडिट करें