अथर्ववेद - काण्ड 20/ सूक्त 64/ मन्त्र 4
एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः। ए॒वा हि वी॒र स्तव॑ते स॒दावृ॑धः ॥
स्वर सहित पद पाठआ । इत् । ऊं॒ इति॑ । मध्व॑: । म॒दिन्ऽत॑रम् । सि॒ञ्च । वा॒ । अ॒ध्व॒र्यो॒ इति॑ । अन्ध॑स: ॥ ए॒व । हि । वी॒र: । स्तव॑ते । स॒दाऽवृ॑ध: ॥६४.४॥
स्वर रहित मन्त्र
एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः। एवा हि वीर स्तवते सदावृधः ॥
स्वर रहित पद पाठआ । इत् । ऊं इति । मध्व: । मदिन्ऽतरम् । सिञ्च । वा । अध्वर्यो इति । अन्धस: ॥ एव । हि । वीर: । स्तवते । सदाऽवृध: ॥६४.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 64; मन्त्र » 4
भाषार्थ -
(বা) অথবা (অধ্বর্যো) হিংসারহিত উপাসনাযজ্ঞকারী হে উপাসক! তুমি (মধ্বঃ অন্ধসঃ) মধুর অন্ন থেকেও (মদিন্তরম্) অধিক প্রসন্নতা দায়ক ভক্তিরসকে (ইৎ উ) ই (আসিঞ্চ) পরমেশ্বরের প্রতি অর্পণ করো। (এবা হি) এভাবেই (বীরঃ) প্রেরণাপ্রদ পরমেশ্বর (স্তবতে) মার্গ উপদেশ করেন, এবং (সদাবৃধঃ) সদা বর্ধিত করেন।
- [বীর=বি+ঈর (প্রেরণা)।]
इस भाष्य को एडिट करें