Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 31
    ऋषिः - अजमीढ ऋषिः देवता - वायुर्देवता छन्दः - गायत्री स्वरः - षड्जः
    3

    वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः सा॒कं ग॒न्मन॑सा य॒ज्ञम्।शि॒वो नि॒युद्भिः॑ शि॒वाभिः॑॥३१॥

    स्वर सहित पद पाठ

    वा॒युः। अ॒ग्रे॒गाऽइत्य॑ग्रे॒ऽगाः। य॒ज्ञ॒प्रीरिति॑ यज्ञ॒ऽप्रीः। सा॒कम्। ग॒न्। मन॑सा। य॒ज्ञम्। शि॒वः। नि॒युद्भि॒रिति॑ नि॒युत्ऽभिः॑। शि॒वाभिः॑ ॥३१ ॥


    स्वर रहित मन्त्र

    वायुरग्रेगा यज्ञप्रीः साकङ्गन्मनसा यज्ञम् । शिवो नियुद्भिः शिवाभिः ॥


    स्वर रहित पद पाठ

    वायुः। अग्रेगाऽइत्यग्रेऽगाः। यज्ञप्रीरिति यज्ञऽप्रीः। साकम्। गन्। मनसा। यज्ञम्। शिवः। नियुद्भिरिति नियुत्ऽभिः। शिवाभिः॥३१॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 31
    Acknowledgment

    Meaning -
    Vayu, leader ever in the forefront of the noble activities of life, lover of yajna, come with your heart and soul to the yajna. Blissful you are, come with all your sagely acts and blessed powers.

    इस भाष्य को एडिट करें
    Top