अथर्ववेद - काण्ड 20/ सूक्त 132/ मन्त्र 5
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
कुला॑यन् कृणवा॒दिति॑ ॥
स्वर सहित पद पाठकुला॑यन् । कृणवा॒त् । इति॑ ॥१३२.५॥
स्वर रहित मन्त्र
कुलायन् कृणवादिति ॥
स्वर रहित पद पाठकुलायन् । कृणवात् । इति ॥१३२.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 132; मन्त्र » 5
विषय - परमात्मा के गुणों का उपदेश।
पदार्थ -
(कुलायन्) स्थानों को (कृणवात्) वह [परमात्मा] बनाता है, (इति) ऐसा [मानते हैं] ॥॥
भावार्थ - परमात्मा ने यह सब बड़े लोक बनाये हैं। मनुष्य अपने हृदय को सदा बढ़ाता जावे, कभी संकुचित न करे ॥-७॥
टिप्पणी -
−(कुलायन्) अ० २०।१२।८। कुलायन्। स्थानानि (कृणवात्) लडर्थे लेट्। करोति रचयति परमेश्वरः (इति) एवं मन्यते ॥