Loading...
अथर्ववेद > काण्ड 20 > सूक्त 137

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 11
    सूक्त - तिरश्चीराङ्गिरसो द्युतानो वा देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त १३७

    त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ। त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥

    स्वर सहित पद पाठ

    त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओज॑: । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒त: । ज॒घ॒न्थ॒ ॥ त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒र॒: । वध॑त्रै: । त्वम् । गा: । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्द॒: ॥१३७.११॥


    स्वर रहित मन्त्र

    त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ। त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥

    स्वर रहित पद पाठ

    त्वम् । ह । त्यत् । अप्रतिऽमानम् । ओज: । वज्रेण । वज्रिन् । धृषित: । जघन्थ ॥ त्वम् । शुष्णस्य । अव । अतिर: । वधत्रै: । त्वम् । गा: । इन्द्र । शच्या । इत् । अविन्द: ॥१३७.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 11

    पदार्थ -
    (वज्रिन्) हे वज्रधारी (इन्द्र) इन्द्र ! [महाप्रतापी राजन्] (धृषितः) निर्भय (त्वम्) तूने, (त्वम्) तूने (ह) ही (शुष्णस्य) सुखानेवाले वैरी के (त्यत्) उस (अप्रतिमानम्) अनुपम (ओजः) बल को (वज्रेण) वज्र से और (वधत्रैः) हथियारों से (जघन्थ) नष्ट कर दिया है और (अव अतिरः) नीचे किया है, (त्वम्) तूने (गाः) उसकी भूमियों को (शच्या) अपनी बुद्धि से (इत्) ही (अविन्दः) पाया है ॥११•॥

    भावार्थ - राजा अपनी बुद्धि के बल से शस्त्र-अस्त्र आदि युद्धसामग्री एकत्र करके शत्रुओं को मारकर प्रजा की रक्षा करे ॥११॥

    इस भाष्य को एडिट करें
    Top