अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 10
सूक्त - तिरश्चीराङ्गिरसो द्युतानो वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १३७
त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभवः॒ शत्रु॑रिन्द्र। गू॒ढे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥
स्वर सहित पद पाठत्वम् । ह॒ । त्यत् । स॒प्त॑ऽभ्य॑: ।जाय॑मान: । अ॒श॒त्रुऽभ्य॑: । अ॒भ॒व॒: । शत्रु॑: । इ॒न्द्र॒ ॥ गू॒ल्हे इति॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । अ॒वि॒न्द॒: । वि॒भु॒मत्ऽभ्य॑: । भुव॑नेभ्य: । रण॑म् । धा॒: ॥१३७.१०॥
स्वर रहित मन्त्र
त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र। गूढे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥
स्वर रहित पद पाठत्वम् । ह । त्यत् । सप्तऽभ्य: ।जायमान: । अशत्रुऽभ्य: । अभव: । शत्रु: । इन्द्र ॥ गूल्हे इति । द्यावापृथिवी इति । अनु । अविन्द: । विभुमत्ऽभ्य: । भुवनेभ्य: । रणम् । धा: ॥१३७.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 10
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [महाप्रतापी राजन्] (त्यत् ह) तभी (जायमानः) प्रकट होता हुआ (त्वम्) तू (अशत्रुभ्यः) अशत्रु [बिना वैरवाले, आपस में मित्र] (सप्तभ्यः) सातों [कान, त्वचा, नेत्र, जिह्वा, नासिका पाँच ज्ञान इन्द्रिय, मन और बुद्धि] के हित के लिये (शत्रुः) [दुष्टों का] शत्रु (अभवः) हुआ है। (गूढे) [अज्ञान के कारण] ढके हुए (द्यावापृथिवी) आकाश और भूमि को (अनु) अनुक्रम से (अविन्दः) तूने पाया है और (विभुमद्भ्यः) महत्त्ववाले (भुवनेभ्यः) लोकों को (रणम्) रमण [आनन्द] (धाः) तूने दिया है ॥१०॥
भावार्थ - राजा प्रबन्ध करे कि सब लोग शरीर और आत्मा से स्वस्थ रहकर आकाश और भूमि के पदार्थों से विज्ञान द्वारा उपकार लेकर सुखी रहें ॥१०॥
टिप्पणी -
१०−(त्वम्) (ह) एव (त्यत्) तत्। तदा (सप्तभ्यः) सप्तसंख्याकेभ्यः। मनोबुद्धिसहितपञ्चज्ञानेन्द्रियाणां हिताय (जायमानः) प्रादुर्भवन् सन् (अशत्रुभ्यः) शत्रुतारहितेभ्यः। परस्परमित्रभूतेभ्यः (अभवः) (शत्रुः) दुष्टानां शत्रुः (इन्द्रः) महाप्रतापिन् राजन् (गूढे) अज्ञानेन गूढे संवृते (द्यावापृथिवी) आकाशभूलोकौ। तत्रत्यपदार्थान् (अनु) अनुक्रमेण (अविन्दः) अलभथाः (विभुमद्भ्यः) महत्त्वयुक्तेभ्यः (भुवनेभ्यः) लोकेभ्यः (रणम्) मलोपः। रमणम्। आनन्दम् (धाः) दत्तवानसि ॥