अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 1
म॒हाँ इन्द्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑। द्यौर्न प्र॑थि॒ना शवः॑ ॥
स्वर सहित पद पाठम॒हान् । इन्द्र॑: । प॒र: । च॒ । नु । म॒हि॒ऽत्वम् । अ॒स्तु॒ । व॒ज्रिणे॑ । द्यौ: । न । प्र॒थि॒ना । शव॑: ॥७१.१॥
स्वर रहित मन्त्र
महाँ इन्द्रः परश्च नु महित्वमस्तु वज्रिणे। द्यौर्न प्रथिना शवः ॥
स्वर रहित पद पाठमहान् । इन्द्र: । पर: । च । नु । महिऽत्वम् । अस्तु । वज्रिणे । द्यौ: । न । प्रथिना । शव: ॥७१.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 1
विषय - मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
(महान्) महान् (च) और (परः) श्रेष्ठ (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] (प्रथिना) फैलाव से (द्यौः न) सूर्य के प्रकाश के समान है, (नु) इसलिये (वज्रिणे) उस महापराक्रमी [परमेश्वर] के लिये (महित्वम्) महत्व और (शवः) बल (अस्तु) होवे ॥१॥
भावार्थ - मनुष्य सर्वश्रेष्ठ परमेश्वर को धन्यवाद देते हुए विद्याओं द्वारा अपना ऐश्वर्य और बल बढ़ावें ॥१॥
टिप्पणी -
मन्त्र १-६ ऋग्वेद में हैं-२।८।-१० और म० १-साम०-पू० २।८।२ ॥ १−(महान्) शुभगुणैः पूजनीयः (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः (परः) उत्कृष्टः (च) (नु) अस्मात् कारणात् (महित्वम्) सर्वधातुभ्य इन्। उ० ४।१८। मह पूजायाम्-इन्, भावे त्वप्रत्ययः। महत्वम् (अस्तु) (वज्रिणे) तस्मै महापराक्रमिणे परमेश्वराय (द्यौः) सूर्यप्रकाशः (न) यथा (प्रथिना) पृथु-इमनिच्, मकारलोपः। प्रथिम्ना। विस्तारेण (शवः) बलम् ॥