अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 10
असृ॑ग्रमिन्द्र ते॒ गिरः॒ प्रति॒ त्वामुद॑हासत। अजो॑षा वृष॒भं पति॑म् ॥
स्वर सहित पद पाठअसृ॑ग्रम् । इ॒न्द्र॒ । ते॒ । गिर॑: । प्रति॑ । त्वाम् । उत् । अ॒हा॒स॒त॒ ॥ अजो॑षा: । वृ॒ष॒भम् । पति॑म् ॥७१.१०॥
स्वर रहित मन्त्र
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत। अजोषा वृषभं पतिम् ॥
स्वर रहित पद पाठअसृग्रम् । इन्द्र । ते । गिर: । प्रति । त्वाम् । उत् । अहासत ॥ अजोषा: । वृषभम् । पतिम् ॥७१.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 10
विषय - मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मा] (ते) तेरी (अजोषाः) अत्यन्त प्रीति करनेवाली [जिनसे अधिक हितकारी दूसरा नहीं, वे] (गिरः) वेदवाणियाँ (असृग्रम्) गति देनेवाले, (वृषभम्) सुखों के बरसानेवाले [वा बलवान्] (पतिं त्वाम्) तुझ स्वामी को [प्रति] प्रत्यक्ष करके (उत् अहासत) ऊँची गयी हैं ॥१०॥
भावार्थ - परमात्मा के प्रकाशित अनन्त हितकारी वेदों को विचारकर विद्वान् लोग उसको अद्वितीय अनन्त सामर्थ्यवाला जानकर सदा पुरुषार्थ करें ॥१०॥
टिप्पणी -
१०−(असृग्रम्) अस गतिदीप्त्यादानेषु-ऋजि प्रत्ययः+रा दाने-क। गतिदातारम् (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (ते) तव (गिरः) वेदवाण्यः (प्रति) प्रत्यक्षेण (त्वाम्) परमेश्वरम् (उत्) उत्कर्षेण (अहासत) ओहाङ् गतौ-लुङ्। प्राप्नुवन् (अजोषाः) जुषी प्रीतिसेवनयोः-घञ्, टाप्-नास्ति अधिकप्रीतिकरा यस्याः सकाशात् सा अजोषा, यथा अनुत्तमः, अनुदारा, अमूलः इत्यादिपदानि। अत्यन्तहितकारिण्यः (वृषभम्) सुखवर्षकम् (पतिम्) स्वामिनम् ॥