अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 16
सु॒तेसु॑ते॒ न्योकसे बृ॒हद्बृ॑ह॒त एद॒रिः। इन्द्रा॑य शू॒षम॑र्चति ॥
स्वर सहित पद पाठसु॒तेऽसु॑ते । निऽओ॑कसे । बृ॒हत् । बृ॒ह॒ते ।आ । इत् । अ॒रि: ॥ इन्द्रा॑य । शू॒षम् । अ॒र्च॒ति॒ ॥७१.१६॥
स्वर रहित मन्त्र
सुतेसुते न्योकसे बृहद्बृहत एदरिः। इन्द्राय शूषमर्चति ॥
स्वर रहित पद पाठसुतेऽसुते । निऽओकसे । बृहत् । बृहते ।आ । इत् । अरि: ॥ इन्द्राय । शूषम् । अर्चति ॥७१.१६॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 16
विषय - मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
(अरिः) शत्रु (इत्) भी (सुतेसुते) उत्पन्न हुए उत्पन्न हुए पदार्थ में (न्योकसे) निश्चित स्थानवाले, (बृहते) महान् (इन्द्राय) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] के (बृहत्) बढ़े हुए (शूषम्) बल को (आ) सब प्रकार (अर्चति) पूजता है ॥१६॥
भावार्थ - संसार में विचित्र पदार्थों की रचना और गुण देखकर वेदविरोधी नास्तिक भी परमात्मा के सामर्थ्य को मानकर उसकी शरण लेता है ॥१६॥
टिप्पणी -
इति षष्ठोऽनुवाकः ॥ १६−(सुते-सुते) उत्पन्न उत्पन्ने पदार्थे (न्योकसे) अञ्च्यञ्जियुजिभृजिभ्यः कुश्च। उ० ४।२१६। उच समवाये-असुन्, न्यङ्कादित्वात् कुत्वम्। ओक इति निवासनामोच्यते-निरु० २।३।६२। निश्चितनिवासयुक्तस्य (बृहत्) वर्धमानम् (बृहते) महतः (आ) समन्तात् (इत्) एव (अरिः) शत्रुः (इन्द्राय) परमैश्वर्यवतः परमेश्वरस्य (शूषम्) पीयेरूषन्। उ० ४।७६। शुष शोषणे-ऊषन् ङित्। शत्रुशोषकं बलम् निघ० २।९०। (अर्चति) पूजयति ॥