अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 7
ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे। इ॒त्था ये प्रागुप॑रे सन्ति दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥
स्वर सहित पद पाठए॒व । ए॒व । अपा॑क् । अप॑रे । स॒न्तु॒ । दु॒:ऽध्य॑: । अश्वा॑: । येषा॑म् । दु॒:ऽयुज॑: । आ॒ऽयु॒यु॒जे ॥ इ॒त्था । ये । प्राक् । उप॑रे । सन्ति॑ । दा॒वने॑ । पु॒रूणि॑ । यत्र॑ । व॒युना॑नि । भोज॑ना ॥९४.७॥
स्वर रहित मन्त्र
एवैवापागपरे सन्तु दूढ्योश्वा येषां दुर्युज आयुयुज्रे। इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥
स्वर रहित पद पाठएव । एव । अपाक् । अपरे । सन्तु । दु:ऽध्य: । अश्वा: । येषाम् । दु:ऽयुज: । आऽयुयुजे ॥ इत्था । ये । प्राक् । उपरे । सन्ति । दावने । पुरूणि । यत्र । वयुनानि । भोजना ॥९४.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 7
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(एव) ऐसे (एव) ही (अपरे) वे दूसरे [वेदविरोधी] (दूढ्यः) दुर्बुद्धि लोग (अपाक्) नीच गति में (सन्तु) होवें, (येषाम्) जिनके (दुर्युजः) कठिनाई से जुतनेवाले [अति प्रबल] (अश्वाः) घोड़े (आयुयुज्रे) बाँध दिये गये [हठरा दिये गये] हैं। (इत्था) इसी प्रकार (प्राक्) उत्तम गति में (सन्तु) वे होवें, (ये) जो लोग (उपरे) निवृत्ति [विषयों के त्याग] में (दावने) दान के लिये हैं, (यत्र) जिस [दान] में (पुरूणि) बहुत से (वयुनानि) कर्म और (भोजनानि) पालनसाधन धन आदि हैं ॥७॥
भावार्थ - दुर्बुद्धि वेदविरोधी मनुष्य बहुत प्रयत्न करने पर भी श्रेष्ठ कर्म नहीं कर सकते, और जो पुरुष कुविषयों को छोड़कर वेदाज्ञा में आत्मदान करते हैं, वे अनेक प्रकार धन आदि प्राप्त करके संसार में उत्तम गति भोगते हैं ॥७॥
टिप्पणी -
७−(एव) एवम् (एव) अवधारणे (अपाक्) अप+अञ्चु गतौ-क्विन्, यथा भवति तथा। अधोगतौ (अपरे) अन्ये वेदविरोधिनः (सन्तु) (दूढ्यः) दुर्धियः। दुर्बुद्धयः। (अश्वाः) तुरङ्गाः (येषाम्) (दुर्युजः) युज संयमने-क्विन्। दुर्योजनीयाः। अतिप्रबलाः (आयुयुज्रे) युज संयमने-कर्मणि लिट्। सम्यग् बद्धाः स्थितिं प्राप्ता बभूवुः (इत्था) अनेन प्रकारेण (ये) (प्राक्) प्रकृष्टगमने (उपरे) उप+रमतेर्ड प्रत्ययः। उपरतौ निवृत्तौ। विषयत्यागे (सन्ति) (दावने) ददातेः-वनिप्। दानाय (पुरूणि) बहूनि (यत्र) यस्मिन् दाने (वयुनानि) कर्माणि (भोजना) भोजनानि। पालनसाधनानि धनानि-निघ० २।१ ॥