अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 10
सूक्त - शुक्रः
देवता - कृत्यापरिहरणम्
छन्दः - निचृद्बृहती
सूक्तम् - कृत्यापरिहरण सूक्त
पु॒त्र इ॑व पि॒तरं॑ गच्छ स्व॒ज इ॑वा॒भिष्ठि॑तो दश। ब॒न्धमि॑वावक्रा॒मी ग॑च्छ॒ कृत्ये॑ कृत्या॒कृतं॒ पुनः॑ ॥
स्वर सहित पद पाठपु॒त्र:ऽइ॑व । पि॒तर॑म् । ग॒च्छ॒ । स्व॒ज:ऽइ॑व । अ॒भिऽस्थि॑त: । द॒श॒ । ब॒न्धम्ऽइ॑व । अ॒व॒ऽक्रा॒मी । ग॒च्छ॒ । कृत्ये॑ । कृ॒त्या॒ऽकृत॑म् । पुन॑: ॥१४.१०॥
स्वर रहित मन्त्र
पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो दश। बन्धमिवावक्रामी गच्छ कृत्ये कृत्याकृतं पुनः ॥
स्वर रहित पद पाठपुत्र:ऽइव । पितरम् । गच्छ । स्वज:ऽइव । अभिऽस्थित: । दश । बन्धम्ऽइव । अवऽक्रामी । गच्छ । कृत्ये । कृत्याऽकृतम् । पुन: ॥१४.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 10
विषय - शत्रु के विनाश का उपदेश।
पदार्थ -
(पुत्रः इव) पुत्र के समान (पितरम्) अपने पिता के पास (गच्छ) पहुँच, (अभिष्ठितः) ठोकर खाये हुए (स्वजः इव) लिपटनेवाले साँप के समान [शत्रु को] (दश) डस ले। (कृत्ये) हे हिंसाशक्ति ! (बन्धम्) बन्ध (अवक्रामी इव) छोड़ कर भागनेवाले के समान, (कृत्याकृतम्) हिंसाकारी को (पुनः) अवश्य (गच्छ) पहुँच ॥१०॥
भावार्थ - सेना के लोग सेनापति से अनायास मिलते रहें और शत्रुओं का शीघ्र नाश करें ॥१०॥
टिप्पणी -
१०−(पुत्रः) कुलशोधकः सन्तानः (इव) यथा (पितरम्) पालकम् जनकम्, (गच्छ) प्राप्नुहि (स्वजः) ष्वञ्ज परिष्वङ्गे−पचाद्यच्, पृषोदरादित्वान्नलोपः। सर्पः (इव) (अभिष्ठितः) पादैरभिभूतः (दश) दंशय (बन्धम्) (इव) यथा (अवक्रामी) उल्लङ्घ्य प्रतिगामी (गच्छ) (कृत्ये) हिंसाशक्ते (कृत्याकृतम्) हिंसाकारिणम् ॥१०॥