अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 9
सूक्त - शुक्रः
देवता - कृत्यापरिहरणम्
छन्दः - त्रिपदा विराडनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
कृत॑व्यधनि॒ विद्य॒ तं यश्च॒कार॒ तमिज्ज॑हि। न त्वामच॑क्रुषे व॒यं व॒धाय॒ सं शि॑शीमहि ॥
स्वर सहित पद पाठकृत॑ऽव्यधनि । विध्य॑ । तम् । य: । च॒कार॑ । तम् । इत् । ज॒हि॒ । न । त्वाम् । अच॑क्रुषे । व॒यम् । व॒धाय॑ । सम् । शि॒शी॒म॒हि॒ ॥१४.९॥
स्वर रहित मन्त्र
कृतव्यधनि विद्य तं यश्चकार तमिज्जहि। न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥
स्वर रहित पद पाठकृतऽव्यधनि । विध्य । तम् । य: । चकार । तम् । इत् । जहि । न । त्वाम् । अचक्रुषे । वयम् । वधाय । सम् । शिशीमहि ॥१४.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 9
विषय - शत्रु के विनाश का उपदेश।
पदार्थ -
(कृतव्यधनि) हे छेदनेवाली शस्त्रयुक्त सेना ! (तम्) चोर को (विध्य) छेद ले। (यः) जिसने (चकार) हिंसा की है, (तम्) उसको (इत्) अवश्य (जहि) नाश कर। (अचक्रुषे) हिंसा न करनेवाले पुरुष को (वधाय) मारने के लिये (वयम्) हम लोग (त्वाम्) तुझे (न) नहीं (सम् शिशीमहि) तीक्ष्ण करें ॥९॥
भावार्थ - सेनापति लोग दुष्कर्मियों पर ही सेना चढ़ावें और सत्पुरुषों पर कभी नहीं ॥९॥
टिप्पणी -
९−(कृतव्यधनि) व्यध ताडने−ल्युट्, ङीप्। कृतानि उद्यतानि व्यधनानि छेदनसाधनानि आयुधानि यया सा कृतव्यधनी, सेना तत्सम्बुद्धौ (विध्य) छिन्धि (तम्) तर्द हिंसायाम्−ड। चोरम् (यः) शत्रुः (चकार) कृञ् हिंसायाम्−लिट्। हिंसितवान् (तम्) (इत्) एव (जहि) नाशय (न) निषेधे (त्वाम्) सेनाम् (अचक्रुषे) कृञ् हिंसायाम्−क्वसु। अहिंसां कृतवते पुरुषाय (वयम्) सेनापतयः (वधाय) हननाय (सम्) सम्यक् (शिशीमहि) शो तनूकरणे। श्यनः श्लुः। विधौ लिङि छान्दसं रूपम्। श्येम तीक्ष्णीकुर्याम ॥