अथर्ववेद - काण्ड 5/ सूक्त 16/ मन्त्र 6
सूक्त - विश्वामित्रः
देवता - एकवृषः
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - वृषरोगनाशमन सूक्त
यदि॑ षड्वृ॒षोऽसि॑ सृ॒जार॒सोऽसि॑ ॥
स्वर सहित पद पाठयदि॑ । ष॒ट्ऽवृ॒ष: । असि॑ । सृ॒ज । अ॒र॒स: । अ॒सि॒ ॥१६.६॥
स्वर रहित मन्त्र
यदि षड्वृषोऽसि सृजारसोऽसि ॥
स्वर रहित पद पाठयदि । षट्ऽवृष: । असि । सृज । अरस: । असि ॥१६.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 16; मन्त्र » 6
विषय - पुरुषार्थ का उपदेश।
पदार्थ -
(यदि) जो तू (षड्वृषः) छह [काम, क्रोध, लोभ, मोह, मद, अहङ्कार] पर समर्थ (असि) है... म० १ ॥६॥
भावार्थ - मनुष्य काम क्रोध आदि षड् वर्ग को वश में रख कर उन्नति करें ॥६॥
टिप्पणी -
६−(षड्वृषः) षड्वर्गे कामक्रोधलोभमोहमदमात्सर्येषु समर्थः ॥