अथर्ववेद - काण्ड 5/ सूक्त 16/ मन्त्र 8
सूक्त - विश्वामित्रः
देवता - एकवृषः
छन्दः - साम्न्युष्णिक्
सूक्तम् - वृषरोगनाशमन सूक्त
यद्य॑ष्टवृ॒षोऽसि॑ सृ॒जार॒सोऽसि॑ ॥
स्वर सहित पद पाठयदि॑ । अ॒ष्ट॒ऽवृ॒ष: । असि॑ । सृ॒ज । अ॒र॒स: । अ॒सि॒ ॥१६.८॥
स्वर रहित मन्त्र
यद्यष्टवृषोऽसि सृजारसोऽसि ॥
स्वर रहित पद पाठयदि । अष्टऽवृष: । असि । सृज । अरस: । असि ॥१६.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 16; मन्त्र » 8
विषय - पुरुषार्थ का उपदेश।
पदार्थ -
(यदि) जो तू (अष्टवृषः) आठ [योग के अङ्गों, यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, और समाधि] में समर्थ (असि) है.... म० १ ॥८॥
भावार्थ - मनुष्य योग के आठों अङ्गों में अभ्यास करने से अशुद्धि का नाश और ज्ञान का प्रकाश करके विवेक प्राप्त करें ॥८॥
टिप्पणी -
८−(अष्टवृषः) यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि−योगदर्शने २।२९। इत्युक्तेषु अष्टयोगाङ्गेषु समर्थः ॥